med

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:11, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
med
* kri.
  1. nāsti — log pa'i shes pa las bya rog dang ta la tsam du yang don 'grub pa med de mithyājñānāddhi kākatālīyā'pi nāstyarthasiddhiḥ nyā.ṭī.39ka/31; bdag la sogs pa ni bag kyang med do// na tvātmādileśo'pi asti abhi.bhā.33ka/995; na vidyate—'brel pa ston pa'i tshig ni med de/ de ni shugs kyis rtogs par bya'o// sambandhapratipādanapadaṃ tu na vidyate, sāmarthyādeva tu sa pratipattavyaḥ bo.pa.42ka/1; na saṃvidyate — kye gau ta ma 'on kyang 'jig rten pha rol nyid kyang med do// tena hi gautama paraloka eva na saṃvidyate la. a.126kha/73; chos de med de sa dharmo na saṃvidyate su.pa. 26ka/6; na bhavati—mthong ba'i lam ni khams gsum char la dmigs dgos pas de'i phyir de na de med do// tridhātukālambanena ca darśanamārgeṇa bhavitavyamityataḥ sa tatra na bhavatīti abhi.sphu.212kha/988; naiva sambhavati — de lta yin dang rtog pa dang ldan pa shes pa gcig la yang ltos pa'i go skabs med na gsum lta smos kyang ci dgos tatra caikasyāpi parīkṣakajñānasyāpekṣāvakāśo naiva sambhavatīti kiṃ punastrayāṇām ta.pa. 242kha/956; dra.rig pa med na saṃvedyate ta.pa.125kha/700; 'jig med pa na naśyati pra.vā.115ka/1.206
  2. na syāt — nyes pa med de na doṣaḥ syāt abhi.bhā. 17kha/926;

{{#arraymap:med

|; |@@@ | | }}