mngon par brtson pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:24, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mngon par brtson pa
* saṃ. = brtson 'grus abhiyogaḥ, vīryam — abhiyogasya vīryasyābhāvāt abhi.sphu.189kha/949; sūtrādīnāṃ dharmāṇāṃ śravaṇodgrahaṇadhāraṇasvādhyāyābhiyogaḥ bo.bhū.50ka/58; mantratantrābhiyogena ma.mū.326ka/511;
  • vi. = brtson 'grus dang ldan pa abhiyuktaḥ, vīryavān — abhiyukto vīryavānārabdhavīrya ityarthaḥ abhi.sphu.189kha/948; abhiyuktakaḥ — āśayena hi sadābhiyuktakā rā.pa.232ka/125; udyataḥ — suduṣkaraiḥ karmabhirudyatātmanām sū.a.195kha/96.

{{#arraymap:mngon par brtson pa

|; |@@@ | | }}