mnyam nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:25, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mnyam nyid
= mnyam pa nyid
  1. samatā — sattveṣu samacittatā ātmaparasamatopagamāt sū.a.140kha/17; kā.ā.1.41; samatvam — khams mnyam pa nyid dhātusamatvam vi.pra.246kha/2.61; samatvena sarvasattveṣu samavṛttitvāt abhi.bhā.57ka/1094; samānatā — bhāvābhāvasamānatā ca tayorbhāvābhāvayorabhinnatvāt sū.a.172ka/65; sāmyam — tribhiḥ kāraṇaiḥ sāmyaṃ sarvabuddhānām abhi.bhā.57kha/1096
  2. pā. samatā, samatājñānam - zla ba me long ye shes ldan/ bdun gyi bdun pa mnyam nyid ldan ādarśajñānavāṃścandraḥ samatāvān saptasaptikaḥ he.ta.9ka/26.

{{#arraymap:mnyam nyid

|; |@@@ | | }}