mnyam par gzhag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:25, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mnyam par gzhag pa
= mnyam gzhag
  • saṃ. samāpattiḥ — svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigatam la.a.78ka/26; samādhānam — vajrāsanasamādhānadhyānaniścalalocanam a.ka.25.56; *samādānam — sa catasro'grāḥ praṇidhānaviśuddhīranuprāpnoti… agrāṃ dṛḍhasamādā(dhā)napraṇidhānaviśuddhim śi.sa.167kha/165;
  • vi. samāhitaḥ — samāhitasya kila kāyaṃ paramāṇuśaḥ kṣaṇikataśca paśyataḥ kāyasmṛtyupasthānaṃ niṣpannaṃ bhavati abhi.bhā.12ka/902; mnyam gzhag yang dag ji bzhin du shes par 'gyur samāhito yathābhūtaṃ prajānāti śi.sa.2ka/1; bālān sahāyān parivarjayitvā āryeṣu saṃsargaratān samāhitān sa.pu.6kha/ 8; līnaḥ — dgongs pa mnyam gzhag bhāvanālīnam a.ka.7.67.

{{#arraymap:mnyam par gzhag pa

|; |@@@ | | }}