mtho

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:26, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mtho
# vitastiḥ — sor bcu gnyis la ni mtho gang ngo// dvādaśāṅguliparvāṇi vitastiḥ la.vi.77ka/104; vitastirdvādaśāṅgulaḥ a.ko.2.6.84; vitasyate hastāpekṣayā upakṣīyata iti vitastiḥ a.vi.2.6.84; kiṣkuḥ — kiṣkurhaste vitastau ca a.ko.3.3.7
  1. tālaḥ — prādeśatālagokarṇāstarjanyādiyute tate a.ko.2.6.83; talati pratiṣṭhate parimeyamasminniti tālaḥ a.vi.2.6.83; madhyamayā saha vistṛte'ṅguṣṭhe tālaḥ syāt a.pā.2.6.83
  2. = mtho ba/

{{#arraymap:mtho

|; |@@@ | | }}