myur 'gro

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:30, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
myur 'gro
* saṃ.
  1. āśugamanam—myur du 'gro ba dang grur zhugs pa 'khor bar bsgos pa'i 'khrul pa can ri la sogs pa 'gro ba dang 'khor bar mthong ba dang āśugamananauyānabhramaṇairāhitavibhramāḥ parvatādīn gacchato bhramataśca paśyanti ta.pa.139kha/730
  2. = myur 'gro nyid āśugatvam — myur bar 'gro ba la sogs pa ni de lta bu yin no// evamāśugatvādibhiḥ abhi.bhā.30ka/983
  3. = rta turaṅgaḥ, aśvaḥ — khra mo'i bu las tha dad par/ /ser skya'i bu dang rtar mtshungs na/ /myur 'gro yongs su dor nas ni/ /ba lang nyid la ci phyir 'jug// śabalāpatyato bhede bāhuleyāśvayoḥ same turaṅgaparihāreṇa gotvaṃ kiṃ tatra vartate ta.sa.39kha/406; ghoṭake vītituragaturaṅgāśvaturaṅgamāḥ vājivāhārvagandharvahayasaindhavasaptayaḥ a.ko.188kha/2.8.43; turaṃ tvaritaṃ gacchatīti turagaḥ, turaṅgaḥ, turaṅgamaśca a.vi.2.8.43
  4. āśugaḥ i. = rlung vāyuḥ — śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ …āśugāḥ a.ko.132ka/1.1.63; āśu gacchatīti āśugaḥ a.vi.1.1.63 ii. = mda' śaraḥ — pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ kalambamārgaṇaśarāḥ a.ko.191kha/2.8.86; āśu gacchatīti āśugaḥ a.vi.2.8.86
  5. = sbrul bhujaṅgaḥ, sarpaḥ — sarpaḥ pṛdākurbhujago bhujaṅgo'hirbhujaṅgamaḥ a.ko.146ka/1.10.3; bhujaṃ kuṭilaṃ gacchatīti bhujagaḥ, bhujaṅgaḥ, bhujaṅgamaśca gamḶ gatau a.vi.1.10.3
  6. = chu sbrul alagardaḥ, jalasthasarpaḥ — alagardo jalavyālaḥ a. ko.145kha/1.10.2; alaṃ girati bhekāniti alagardaḥ gṝ nigaraṇe a.vi.1.10.2
  7. rayaḥ, javaḥ — raṃhastarasī tu rayaḥ syadaḥ javaḥ a.ko.132ka/1.1.66; rayate aneneti rayaḥ raya gatau a.vi.1.1.66;

{{#arraymap:myur 'gro

|; |@@@ | | }}