nyam chung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:37, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nyam chung ba
vi. alpasthāmaḥ — kiṃ sārathe puruṣa durbala alpasthāmo ucchuṣkamāṃsarudhiratvacasnāyunaddhaḥ…ālambya daṇḍa vrajate la.vi.95kha/136; avasannavikramaḥ — svadehakṛtye'pyavasannavikrame sahāyatā kā pariśaṅkyate mayi jā.mā.159/92; durbalaḥ — iha bodhisattvo durbalānāṃ sattvānāmantikādapakāraṃ kṣamate bo.bhū.105kha/134; paridurbalaḥ — paridurbalatvādasaṃjātapakṣatvācca bodhisattvastu notpatituṃ prayatnaṃ cakāra jā.mā.179/103; kṛśaḥ — tasmācchubhaṃ puṇyaṃ durbalaṃ sāmarthyavikalameva, vidyudunmeṣaprāyatvāt atikṛśam bo.pa.1.6; kṣāmaḥ — tejodhātuṃ prabhāvato vardhayanti, yasya prabhāvādapāṃ saṅghātaḥ kṣāmakṣāmo jāyate abhi.bhā.193.1/572; tanu — nyam chung ba nyid tānavam a.ka.20.92;
  • saṃ. durbalatā — mṛtād varaṃ durbalatā pra.a.141kha/151; daurbalyam — dge ba'i rtsa ba nyam chung ba kuśalamūladaurbalyam sū.a.162kha/52; yadrūpamāhārato jighatsā daurbalyaṃ vā bhavati śrā.bhū.36kha/89.

{{#arraymap:nyam chung ba

|; |@@@ | | }}