nyams dga'

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:37, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nyams dga'
* saṃ.
  1. = bde ba ānandathuḥ, sukham-mut prītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ syādānandathurānandaḥ śarmasātasukhāni ca a.ko.1.4.25
  2. rasaḥ — uvāca taṃ tīvrakarārkatāpaḥ ko'yaṃ sakhe gītarasābhiyogaḥ a.ka.22.84;
  • vi. ramyam — grong khyer nyams dgar pure ramye he.ta.23kha/78; yangs pa'i rdo leb khang bzang nyams dga' bar ramyeṣu harmyavipuleṣu śilātaleṣu bo.a.8.86; ramaṇīyam — iyaṃ mithilā nagarī atīva ramaṇīyā la.vi.14kha/16; ramaṇīye… udyānavanapradeśe jā.mā.257/149; rāmaṇīyakam — vanarāmaṇīyakanibaddhahṛdayaiḥ jā.mā.356/209; kāntam — prāpto janāntamasi kānta vanāntametatkāntāradurgabhayamutsṛja gaccha sādhu jā.mā.287/167; abhilaṣaṇīyam — prahasitakamalakuvalayālaṃkṛtābhilaṣaṇīyajalāśayāni jā.mā.221/129; śrīmat — śrīmati nānātarugahanopaśobhite… vanoddeśe jā.mā.221/129.

{{#arraymap:nyams dga'

|; |@@@ | | }}