re

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:08, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
re
# ekaḥ — rgyal ba sangs rgyas sogs sems can/ /bden par smra ba thams cad kyi/ /rtsi sogs phyogs re shes pa la//khyad par nges par gzung du med// gaṇitādyekadeśe tu sarveṣāṃ satyavāditā jinabuddhādisattvānāṃ viśeṣo nāvadhāryate ta.sa.114kha/995; phung po la sogs gtam re yin skandhādīnāṃ kathaikaśaḥ abhi.ko.3ka/1.26
  1. ṣaṣṭisaṃkhyādyotakasahāyakapadam — re gcig (/ drug cu rtsa gcig ) ekaṣaṣṭiḥ ma.vyu.8129; re gnyis (/ drug cu rtsa gnyis ) dvāṣaṣṭiḥ ma.vyu.8130
  2. niṣedhādibodhakanipātatvena prayogaḥ — bag med dbang du song bar gyur ta re mā pramādavaśamabhyupeṣyase rā.pa.244ka/142; gzhon nu bag med par ni gyur ta re mā kumāra bhava supramattakaḥ rā.pa.244ka/142; de ste mi gtong zhing de rnams kyi le lan du shi bar gyur ta re zhes pa dang yadi notsrakṣyasi, tadeṣāmarthāya vadhamupagamiṣyasīti ga.vyū.193ka/274; bu mo 'bras chan gyi gzeb de ga re dārike kva sā bhaktapeḍā a.śa.194ka/179; kye ma re skyid aho bata saukhyam a.śa.245kha/225; kye ma rang sems la yang ngo re tsha aho nu lajjā nijacetaso'pi a.ka.202ka/22.92; ya rabs ma rabs chos gnyis ni/ /e ma khyad par re che ge// aho vikṛṣṭāntaratā sadasaddharmayoryathā jā.mā.59kha/69; gtsug lag khang 'di re zhe'am ltos shig ce'am eṣa vihāraḥ paśya ca vi.sū.31kha/40; khrel med mi dag phyung ba bas/ /chu yi shugs kyis khyer ba yi/ /shing dag phyung yang bla 'o zhes/ /gtam du grags pa de re bden// sa satya eva pravādo'yamudakaughagataṃ kila dārveva varamuddhartuṃ nākṛtajñamatiṃ janam jā.mā.155ka/178
  3. = re ba/
  4. = re re/

{{#arraymap:re

|; |@@@ | | }}