ring mthong

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:13, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
ring mthong
* vi. dūradarśī — gal te ring mthong tshad yin na/ /tshur shog bya rgod bsten par gyis// pramāṇaṃ dūradarśī cedeta gṛdhrānupāsmahe pra.vā.108kha/1.35; pra.a.46ka/52; rig ldan rnam gsal nyes pa shes/ /mdzes ldan blo bzangs kun rig dang/ /rtogs ldanring po mthong vidvān vipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ …dūradarśī a.ko.181ka/2.7.6; dūrādapratyakṣamapi ūhena paśyatīti dūradarśī dṛśir prekṣaṇe a.vi.2.7.6; dīrghadṛṣṭiḥ — de yi grogs po bya rog ni/ /rgan po ring du mthong bar gyur// dīrghadṛṣṭirbabhūvāsya vayasyo vṛddhavāyasaḥ a.ka.255kha/30.9;

{{#arraymap:ring mthong

|; |@@@ | | }}