rnam par sprul ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:25, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rnam par sprul ba
* bhū.kā.kṛ. vinirmitaḥ — gang gis mi bzad *lhag ma ni/ /dga' ma khyod la rnam sprul ba// yaireṣa viṣamaḥ kleśaḥ priye tava vinirmitaḥ a.ka.148kha/68.84; lhan cig skyes pa'i rnam par sprul ba'i nyams dga' ba'i bu mo la kun du bltas nas sahajavinirmitaramyarāmāvalokanataḥ ta.si.63kha/169; nirmitaḥ — 'jigs rung stug po'i rlung gyis rab bslangs rba rlabs rnam sprul pas/ /ma lus phyogs kun yongs 'gengs drag po'i sgra dang rab tu ldan// udbhūtabhairavaghanānilanirmitormisaṃpūritākhiladigantaraghoraghoṣaḥ a.ka.221ka/89.1; kye mamtshon med bdag lus 'jig pa 'di/ /byed po dag gis rnam par sprul// aho nirāyudhasyāyaṃ vedhasā mama nirmitaḥ … vapuṣaḥ kṣayaḥ a.ka.130kha/66.68; vikurvitaḥ — rgyal srid sgyu ma rnam sprul pas// rājyaṃ māyāvikurvitam jñā.si.59ka/152; *viṭhayitaḥ — bla ma'i zhabs kyi pad+mar brten par rnam sprul pa'i/ /bdud rtsi gurucaraṇāmbujasevāviṭhayitamamṛtam pra.si.36ka/87.

{{#arraymap:rnam par sprul ba

|; |@@@ | | }}