rnam par sprul ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.
rnam par sprul ba
* bhū.kā.kṛ. vinirmitaḥ — gang gis mi bzad *lhag ma ni/ /dga' ma khyod la rnam sprul ba// yaireṣa viṣamaḥ kleśaḥ priye tava vinirmitaḥ a.ka.148kha/68.84; lhan cig skyes pa'i rnam par sprul ba'i nyams dga' ba'i bu mo la kun du bltas nas sahajavinirmitaramyarāmāvalokanataḥ ta.si.63kha/169; nirmitaḥ — 'jigs rung stug po'i rlung gyis rab bslangs rba rlabs rnam sprul pas/ /ma lus phyogs kun yongs 'gengs drag po'i sgra dang rab tu ldan// udbhūtabhairavaghanānilanirmitormisaṃpūritākhiladigantaraghoraghoṣaḥ a.ka.221ka/89.1; kye mamtshon med bdag lus 'jig pa 'di/ /byed po dag gis rnam par sprul// aho nirāyudhasyāyaṃ vedhasā mama nirmitaḥ … vapuṣaḥ kṣayaḥ a.ka.130kha/66.68; vikurvitaḥ — rgyal srid sgyu ma rnam sprul pas// rājyaṃ māyāvikurvitam jñā.si.59ka/152; *viṭhayitaḥ — bla ma'i zhabs kyi pad+mar brten par rnam sprul pa'i/ /bdud rtsi gurucaraṇāmbujasevāviṭhayitamamṛtam pra.si.36ka/87.

{{#arraymap:rnam par sprul ba

|; |@@@ | | }}