rten pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:27, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rten pa
*saṃ.
  1. āśrayaṇam — lam la rten pa mārgāśrayaṇam vi.pra.109ka/3.35; niṣevaṇam; dra. rten par niṣevitum jā.mā.134kha/155; nisevanam — rten pa'i rnam pa bsgom pa nisevanākārabhāvanaḥ sū.a.167ka/58
  2. āśrayaḥ — don lkog tu gyur pa sgrub pa'i rten ni/ rjes su dpag pa nyid yin pas parokṣārthapratipatteranumānāśrayatvāt he.bi.238ka/52; niḥśrayaḥ ma.vyu.1849; sanniśrayaḥ — 'byung ba chen po bzhi dag rgyur byas pa ni skyed pa dang rten pa dang gnas pa dang rton pa dang 'phel bar byed pa'i rgyu yin pa'i phyir ro// catvāri mahābhūtānyupādāya jananasaṃniśrayapratiṣṭhopastambhopabṛṃhaṇahetutvena abhi.sa.bhā.3ka/3
  3. dhṛtiḥ — rten pa'i byed rgyu ni ltung ba'i gegs byed pa'i phyir ro// dhṛtikāraṇaṃ pātapratibandhāt abhi.sa.bhā.26kha/36;

{{#arraymap:rten pa

|; |@@@ | | }}