rtsa ba med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:28, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rtsa ba med pa
* vi. amūlaḥ — chos thams cad ni rtsa ba med pa ste amūlā eva ca sarvadharmāḥ śi.sa.146kha/140; nirmūlaḥ — de med rtsa ba med pa yi/ /bkod pa'i nges par bzung ba *yin// tadabhāve hi nirmūlā racanā nāvadhāryate ta.sa.83kha/768; 'brel ba rtsa med bud med ni/ /be ta sa yi 'khri shing bzhin// nāryo vetasavallarya iva nirmūlabandhanāḥ a.ka.269ka/32.46; vicchinnamūlaḥ — rtsa ba med pa nyid kyi phyir/ /chos nyid shes pa nyams 'gyur na/ /kun mkhyen skyes bur gang smras pa// ye'pi vicchinnamūlatvāddharmajñatve hate sati sarvajñān puruṣānāhuḥ ta.sa.114kha/994

{{#arraymap:rtsa ba med pa

|; |@@@ | | }}