sbrul

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:34, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
sbrul
* saṃ.
  1. sarpaḥ, jantuviśeṣaḥ — don dam pa na sbrul ni spang bar bya ba yin pa'i yul ma yin te na paramārthataḥ sarpaḥ parihāraviṣayaḥ pra.a.128ka/137; āśīviṣaḥ — sbrul zhig mthong ngo/ /mthong nas kyang smras pa/ kye ma'o sbrul gnag paśyatyāśīviṣam dṛṣṭvā cāha—bhoḥ kṛṣṇasarpa vi.va.215ka/1.91; ahiḥ — gal te sbrul bzung yan lag bzhin/ /sdug bsngal bsgoms pas spong 'gyur na// duḥkhabhāvanayā syāccedahidaṣṭāṅgahānivat pra.a.139kha/149; uragaḥ — khams kyi sbrul gyis kun nas 'khor ba rnams la 'phags pa'i lam gyis 'byung ba bstan par 'dod na'o// dhātūragaparivṛtānāṃ (āryamārgeṇa) niḥsaraṇamākhyātukāmaḥ ga.vyū.308ka/395; pannagaḥ — thal bas dkar ba'i glang po dang ni rlung dag 'thung ba'i sbrul rnams dang/ /nags na zhen pa'i ri dwags rnams dang thang la nyal ba'i gzungs mo dang// na bhūtidhavalairibhaiḥ pavanapāyibhiḥ pannagaiḥ vanavyasanibhirmṛgaiḥ salalakaiḥ sthalīśāyibhiḥ a.ka.138kha/67. 50; phaṇī — gal te thag pa la sbrul gyi blor 'gyur ba'i rgyu ni 'dra ba dang yul thag ring ba la sogs pa yin la nanu phaṇibuddheḥ sādṛśyadūradeśatvādayo rajjvāṃ kāraṇāni pra.a.133kha/143; bhujaṅgaḥ — zhe sdang sbrul ni gdon pa'i phyir/ /nam mkha' lding dang 'dra ba lags// vainateyāyate dveṣabhujaṅgoddharaṇaṃ prati śa.bu.113ka/73; vyālaḥ — me sbrul dgra dang rdo rje'i mes ni srog dang bral ba tsam byed de// kuryurjīvitaviprayogamanalavyālārivajrāgnayaḥ ra.vi.129ka/118; vyāḍaḥ ma.vyu.6962 (99kha)
  2. = brgyad ahiḥ, aṣṭa — de bzhin du seng ge la sbrul zhes pa brgyad dang bcu'o// evaṃ siṃhe ahiścetyaṣṭa daśa ca vi.pra.179ka/1.34
  3. gonasakaḥ, sarpaviśeṣaḥ—sbrul dang rkang brgya pa dang gcan gzan rnams/ /de yi gnas dang gnas na rab tu 'khod// deśeṣu deśeṣu vasanti tatra śatāpadī gonasakāśca vyālāḥ sa.pu. 34ka/57
  4. duṇḍubhaḥ, sarpaviśeṣaḥ — shi ba'i sbrul dang phrad gyur na/ /khwa yang mkha' lding lta bur spyod// mṛtaṃ duṇḍubhamāsādya kāko'pi garuḍāyate bo.a.22ka/7.52
  5. alagardaḥ, sarpaviśeṣaḥ — sbrul la rkang pa gnyis kas rdzi ba dang alagardaṃ vā padābhyāṃ samākrāmati abhi.sa. bhā.98ka/132;

{{#arraymap:sbrul

|; |@@@ | | }}