sbrul

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.
sbrul
* saṃ.
  1. sarpaḥ, jantuviśeṣaḥ — don dam pa na sbrul ni spang bar bya ba yin pa'i yul ma yin te na paramārthataḥ sarpaḥ parihāraviṣayaḥ pra.a.128ka/137; āśīviṣaḥ — sbrul zhig mthong ngo/ /mthong nas kyang smras pa/ kye ma'o sbrul gnag paśyatyāśīviṣam dṛṣṭvā cāha—bhoḥ kṛṣṇasarpa vi.va.215ka/1.91; ahiḥ — gal te sbrul bzung yan lag bzhin/ /sdug bsngal bsgoms pas spong 'gyur na// duḥkhabhāvanayā syāccedahidaṣṭāṅgahānivat pra.a.139kha/149; uragaḥ — khams kyi sbrul gyis kun nas 'khor ba rnams la 'phags pa'i lam gyis 'byung ba bstan par 'dod na'o// dhātūragaparivṛtānāṃ (āryamārgeṇa) niḥsaraṇamākhyātukāmaḥ ga.vyū.308ka/395; pannagaḥ — thal bas dkar ba'i glang po dang ni rlung dag 'thung ba'i sbrul rnams dang/ /nags na zhen pa'i ri dwags rnams dang thang la nyal ba'i gzungs mo dang// na bhūtidhavalairibhaiḥ pavanapāyibhiḥ pannagaiḥ vanavyasanibhirmṛgaiḥ salalakaiḥ sthalīśāyibhiḥ a.ka.138kha/67. 50; phaṇī — gal te thag pa la sbrul gyi blor 'gyur ba'i rgyu ni 'dra ba dang yul thag ring ba la sogs pa yin la nanu phaṇibuddheḥ sādṛśyadūradeśatvādayo rajjvāṃ kāraṇāni pra.a.133kha/143; bhujaṅgaḥ — zhe sdang sbrul ni gdon pa'i phyir/ /nam mkha' lding dang 'dra ba lags// vainateyāyate dveṣabhujaṅgoddharaṇaṃ prati śa.bu.113ka/73; vyālaḥ — me sbrul dgra dang rdo rje'i mes ni srog dang bral ba tsam byed de// kuryurjīvitaviprayogamanalavyālārivajrāgnayaḥ ra.vi.129ka/118; vyāḍaḥ ma.vyu.6962 (99kha)
  2. = brgyad ahiḥ, aṣṭa — de bzhin du seng ge la sbrul zhes pa brgyad dang bcu'o// evaṃ siṃhe ahiścetyaṣṭa daśa ca vi.pra.179ka/1.34
  3. gonasakaḥ, sarpaviśeṣaḥ—sbrul dang rkang brgya pa dang gcan gzan rnams/ /de yi gnas dang gnas na rab tu 'khod// deśeṣu deśeṣu vasanti tatra śatāpadī gonasakāśca vyālāḥ sa.pu. 34ka/57
  4. duṇḍubhaḥ, sarpaviśeṣaḥ — shi ba'i sbrul dang phrad gyur na/ /khwa yang mkha' lding lta bur spyod// mṛtaṃ duṇḍubhamāsādya kāko'pi garuḍāyate bo.a.22ka/7.52
  5. alagardaḥ, sarpaviśeṣaḥ — sbrul la rkang pa gnyis kas rdzi ba dang alagardaṃ vā padābhyāṃ samākrāmati abhi.sa. bhā.98ka/132;

{{#arraymap:sbrul

|; |@@@ | | }}