ser skya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.
ser skya
* vi. kapilaḥ — gzi byin ser skya rgya chen tshogs kyis phyogs ni ser byed pas// kapilavipulatejaḥpuñjapiñjīkṛtāśaḥ a.ka.309ka/108.157; gser mdog ser skya skyer kha dang/ /dkar ser ngur kha gi wang mdog// kaḍāraḥ kapilaḥ piṅgapiśaṅgau kadrupiṅgalau a.ko.139kha/1.5.16; kapivarṇaṃ lātīti kapilaḥ a.vi.1.5.16; piṅgaḥ — ser skya'i 'od kyis 'khri shing gi/ /tshogs kyi phyogs rnams ser skyar byas// cakruḥ piṅgaprabhāvallīkalāpakapilā diśaḥ a.ka.41ka/4.54; piṅgalaḥ ma.vyu.2090 (42ka); mi.ko.14ka; piśaṅgaḥ — skyes bu ser skya de yang lha sbyin no// piśaṅgapuruṣaḥ sa ca devadattaḥ a.ka.42ka/55.56; pāṇḍuraḥ — skya ser ser skya dkar skya 'o// hariṇaḥ pāṇḍuraḥ pāṇḍuḥ a.ko.139kha/1.5.13; paṇyate stūyate pāṇḍaraḥ paṇa vyavahāre stutau ca paṇḍate mano'sminniti vā paḍi gatau pāṇḍuḥ, pāṇḍuraśca a.vi.1.5.13
  • saṃ.
  1. = ser skya pa kāpilaḥ, sāṃkhyaḥ — 'dis ni ser skya la sogs kyi/…sems med/ /sogsdpyad pa yin// etena kāpilādīnāmacaitanyādi cintitam pra.vā.108ka/1.19
  2. bāhuleyaḥ — khra bo las ni gzhan nyid du/ /ser skya dang ni rta dag mtshungs// śābaleyācca bhinnatvaṃ bāhuleyāśvayoḥ samam ta.sa.35ka/369; khra bo yi ni ngo bo gang/ /de ni ser skya la yod min// yadrūpaṃ śābaleyasya bāhuleyasya nāsti tat pra.vṛ.298ka/43;
  1. kapilaḥ , maharṣiḥ — de nas gzhon nu thams cad ni/… thub pa che/ /ser skya zhes pa'i gnas su song// tataḥ sarve…kumārāḥ kapilākhyasya maharṣerāśramaṃ yayuḥ a.ka.233kha/26.15
  2. kapilam, nagaram — grong khyer ser skya zhes par ni/ /n+ya gro d+ha yi nags tshal gnas/ /sngon tshe 'khor ni stong phrag la/ /bcom ldan 'das kyis chos bstan mdzad// purā parṣatsahasrāṇāṃ nyagrodhopavanasthitiḥ kapilākhye pure cakre bhagavān dharmadeśanām a.ka.70kha/7.2
  3. kapilā, kinnarakanyā — 'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/ mi'am ci'i bu mo yid ces bya ba dangmi'am ci'i bu mo ser skya zhes bya ba dang tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni; tadyathā—manasā nāma kinnarakanyā… kapilā nāma kinnarakanyā kā.vyū.202kha/260
  4. piṅgalaḥ i. nāgarājaḥ — klu'i rgyal po ser skya piṅgalo nāgarājā ma.vyu.3240 (56ka) ii. nāgaḥ ma.vyu.3315 (57ka)
  5. piṅgalā, diggajabhāryā — phyogs kyi glang po'o/ /glang mo chu 'dzin dmar ser dang/ /ser skya dpe med rim pa las// diggajāḥ kariṇyo'bhramukapilāpiṅgalānupamāḥ kramāt a.ko.133kha/1.3.4; piṅgalavarṇo'syā astīti piṅgalā a.vi.1.3.4.

{{#arraymap:ser skya

|; |@@@ | | }}