sgeg pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:38, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
sgeg pa
* saṃ.
  1. vilāsaḥ — abhrūvilāsamaspṛṣṭamadarāgam mṛgekṣaṇam idantu nayanadvandvaṃ tava tadguṇabhūṣitam kā.ā.2.182
  2. lāsyam, bhāvāśrayaṃ nṛtyam — sgeg dang rol dang stabs la sogs lta ba'i don yin lāsyacchalitaśāmyādi prekṣyārtham kā.ā.1.39; tanvyā lāsyavilāsaśiṣyakalanāṃ bhrūyugmamāsevate a.ka.66.87;
  3. pā. śṛṅgāraḥ, rasabhedaḥ — śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ vībhatsaraudrau ca rasāḥ a.ko.1.7.17; ma.vyu.5036
  4. pā. lāsyā, mudrābhedaḥ — lāsyādayo mudrā'nantāḥ…tadyathā lāsyā yogena lāsyā bhavati vi.pra.179ka/3.192
  5. maṇḍanam — sa tathā saṃvṛtendriyaḥ pratisaṃkhyāyāhāramāharati na darpārthaṃ…na maṇḍanārtham śrā.bhū.5kha/10; tatra yat snānaprasādhanānulepanamidamucyate teṣāṃ maṇḍanam śrā.bhū.36kha/88
  6. pā. viḍambitam, kalāviśeṣaḥ — evaṃ laṅghite prāgvallipimudrāgaṇanāsaṃkhyasālambhadhanurvede…hāsye lāsye nāṭye viḍambite…ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108
  • vi. lāsakaḥ — yāvajjīvaṃ mānuṣyakebhyo ratikrīḍābhya āvaraṇakiyā naṭanartanakahāsakalāsakādisaṃdarśanaprativiramaṇatayā bo.bhū.104kha/134.

{{#arraymap:sgeg pa

|; |@@@ | | }}