sgra can

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:39, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
sgra can
* saṃ. i. = 'brug sgra rasitam, meghanirghoṣaḥ — stanitaṃ garjitaṃ meghanirghoṣo rasitādi ca a.ko.1.3.8 ii. = rdo rje svaruḥ, vajram — hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ śatakoṭiḥ svaruḥ śambodambholiraśanirdvayoḥ a.ko.1.1.48 iii. nā. kūjakaḥ, parvataḥ — himavān parvatarājaḥ tasyottareṇa utkīlakaparvataḥ tataḥ kūjako jalapathaḥ khadirakaḥ vi.va.213ka/1.88
  • vi. śābdī — vidhirūpāvasāyena matiḥ śābdī pravarttate ta.sa.34kha/359.

{{#arraymap:sgra can

|; |@@@ | | }}