sgra mi snyan

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 17:54, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
sgra mi snyan
=(nā.)
  1. kuruḥ, caturṣu dvīpeṣu ekaḥ (= byang gi sgra mi snyan uttarakuruḥ) — kuruṣu tāvadubhayaṃ nāsti abhi.sphu.174kha/922; uttarakuruḥ — sgra mi snyan pa'i mi uttarakurau narāḥ bo.a.10.17
  2. kuravaḥ, aṣṭasu antaradvīpeṣu ekaḥ — dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ aṣṭau tadantaradvīpā gāṭhā uttaramantriṇaḥ abhi.ko.3.56; tatra dehavidehau pūrvavidehaparivārau kurukauravau uttarakuroḥ abhi.bhā.3.56
  3. kauravyaḥ, nṛpaḥ — sthūlakoṣṭhake kauravyo nāma rājā rājyaṃ kārayati a.śa.247ka/227.

{{#arraymap:sgra mi snyan

|; |@@@ | | }}