shin tu sbyangs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 17:58, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
shin tu sbyangs pa
* bhū.kā.kṛ. supariśodhitaḥ — thabs dang shes rab kyis lam shin tu sbyangs pa prajñopāyābhyāṃ supariśodhitamārgaḥ da.bhū.239kha/42; bsam pa shin tu sbyangs pa supariśodhitādhyāśayatayā ca da.bhū.171ka/5; svavadāpitaḥ — nor bu rin po che baiDUr+ya rin thang med pa shin tu sbyangs pa shin tu yongs su dag pa/ shin tu dri ma med pa anarghaṃ vaiḍūryamaṇiratnaṃ svavadāpitaṃ supariśuddhaṃ suvimalam ra.vyā.101ka/49; nirdhautaḥ — byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin dugzhi shin tu sbyangs pa dang jananī…yathā ca maitreyasya bodhisattvasya, tathā… nirdhautālayasya ga.vyū.268kha/347; uttaptaḥ — shin tu sbyangs pa'i gser gyi gzugs lta bu// uttaptacāmikaravigrahopamā rā.pa.231ka/124; praśrabdhaḥ — lus shin tu sbyangs pas bde ba myong bar byed do// praśrabdhakāyaḥ sukhaṃ vedayate śrā.bhū.24ka/60;

{{#arraymap:shin tu sbyangs pa

|; |@@@ | | }}