skye gnas

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 18:02, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
skye gnas
# yoniḥ i. pā. prāṇināmutpattisthānam — catasro yonayastatra sattvānāmaṇḍajādayaḥ abhi.ko.3.8; skye gnas zhes bya ba ni skye ba yin yonirnāma jātiḥ abhi.bhā.169-4/401; dud 'gro'i skye gnas tiryagyoniḥ śi.sa.175kha/173; dra. skye gnas bzhi ii. = mo mtshan strīcihnam — skye gnas las skyes skye gnas chags yonijayonisaṃsaktāḥ a.ka.10.78; bhagam śrī.ko.173ka; varāṅgam śrī.ko.174ka iii. janakaḥ — sngags kyi skye gnas mantrayoniḥ vi.pra.80kha/4.168; sngags rnams kyi skye gnas ni skyed par byed pa'o mantrāṇāṃ yonirjanakamityarthaḥ vi.pra.128kha/3.56; las kyi skye gnas pa karmayoniḥ ma.vyu.2315
  1. = skye ba upapattiḥ — nānākulopapattyupapanneṣu ga.vyū.171ka/253
  2. kukṣiḥ — bodhisattvaḥ…dharmakukṣisamamātmānaṃ sarvajagati saṃdhārayan śi.sa.16kha/17
  3. garbhaḥ abhi.sū.9
  4. = skye ba'i gnas/

{{#arraymap:skye gnas

|; |@@@ | | }}