so sor rtogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 18:13, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
so sor rtogs pa
* kri. pratijānate — 'dir ni bzlas nas brjod pa ste/ /gzhan gyis so sor rtogs pa min// pratyuccāraṇamenaṃ ca na pare pratijānate ta.sa.94ka/857; pratyavekṣate — 'du byed thams cad snying po med pa nyid du yang dag pa ji lta ba bzhin du so sor rtogs sarvasaṃskārāṇāmasāratāṃ yathābhūtaṃ pratyavekṣate bo.bhū.70kha/91
  • saṃ.
  1. pratibodhaḥ — ma rtogs rtogs pa so sor rtogs pa'i rgyu/ /des na byang chub sems dpa' zhes bya'o// abodhabodhapratibodhataśca tenocyate hetunā bodhisattvaḥ sū.a.249kha/167; pratyavagamaḥ — shes bya'i dngos po don ji lta ba bzhin du so sor rtogs pa dang ldan pa'i dga' ba dang mchog tu dga' ba rgya chen pos bdag nyid la phan 'dogs so// jñeyavastuyathārthapratyavagamopasaṃhitenodāreṇa prītiprāmodyenātmānamanugṛhṇāti bo.bhū.40kha/52; pratisaṃkhyānam — so sor rtogs pa dang ldan pa 'ga' zhig lus yongs su rgyas na yang de med pa'i phyir ro// kasyacit paripuṣṭaśarīrasyāpi pratisaṃkhyānavato'sambhavāt ta.pa.96ka/644
  2. pṛthak pratītiḥ — so sor rtogs pa yod min la/ /de nyid gnyis med shes pa yin// pṛthak pratītyabhāve ca tadevādvayavedanam pra.a.156ka/170

{{#arraymap:so sor rtogs pa

|; |@@@ | | }}