steng

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 18:23, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
steng
# = thog upari — steng gi bar snang gi nam mkha' la 'dug ste uparyantarīkṣe vihāyasi sthitvā a.sā.346ka/195; steng nas steng uparyupari vi.pra.189kha/1.53; ūrdhvam — steng dang 'og tu adha ūrdhvam he.ta.29kha/98; rigs kyi bu g.yon du ma lta bar song zhigsteng du ma yin 'og tu ma yin mā kulaputra vāmenālokayan gāḥ…mordhvam, mādhaḥ a.sā.422kha/238; talaḥ, talam — rdo leb steng du śilātale jā.mā.143ka/165; yang tog gi steng harmyatalam jā.mā.74ka/86; pṛṣṭham — khang bzang gi steng na prāsādapṛṣṭhe bo.a.5.21; glang po che'i steng nas hastipṛṣṭhāt su.pra.50ka/100; utsaṅgaḥ — seng ge'i gdan steng du siṃhāsanotsaṅge a.ka.173ka/78.2
  1. = byang phyogs udīcī — uttarā udīcī syāt a.ko.1.3.2; uttaramañcati sūryaḥ uttarāyaṇeneti udīcī a.pā.1.3.2; uparyudīcyaśreṣṭheṣvapyuttaraḥ a.ko.3.3.190.

{{#arraymap:steng

|; |@@@ | | }}