steng

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.
steng
# = thog upari — steng gi bar snang gi nam mkha' la 'dug ste uparyantarīkṣe vihāyasi sthitvā a.sā.346ka/195; steng nas steng uparyupari vi.pra.189kha/1.53; ūrdhvam — steng dang 'og tu adha ūrdhvam he.ta.29kha/98; rigs kyi bu g.yon du ma lta bar song zhigsteng du ma yin 'og tu ma yin mā kulaputra vāmenālokayan gāḥ…mordhvam, mādhaḥ a.sā.422kha/238; talaḥ, talam — rdo leb steng du śilātale jā.mā.143ka/165; yang tog gi steng harmyatalam jā.mā.74ka/86; pṛṣṭham — khang bzang gi steng na prāsādapṛṣṭhe bo.a.5.21; glang po che'i steng nas hastipṛṣṭhāt su.pra.50ka/100; utsaṅgaḥ — seng ge'i gdan steng du siṃhāsanotsaṅge a.ka.173ka/78.2
  1. = byang phyogs udīcī — uttarā udīcī syāt a.ko.1.3.2; uttaramañcati sūryaḥ uttarāyaṇeneti udīcī a.pā.1.3.2; uparyudīcyaśreṣṭheṣvapyuttaraḥ a.ko.3.3.190.

{{#arraymap:steng

|; |@@@ | | }}