thabs

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 18:31, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
thabs
*saṃ.
  1. upāyaḥ — thabs la mkhas pa upāyakuśalaḥ sa.pu.54ka/94; sems can 'dul ba'i thabs sattvavinayopāyaḥ bo.bhū.142kha/183; 'jig rten pa'i thabs kyis laukikenopāyena rā.pa.236kha/132; abhyupāyaḥ — gzhan yang thabs gang zhig gis ni/ /nus pa shes par 'dod pa yin// kiñca kenābhyupāyena vijñātā śaktiriṣyate ta.sa.96kha/861; aupayikam — gal te gang zag gis rang gi don du brjod na gsol ba btab pas mjug tu thabs yin no zhes so// aupayikamityante svārthaṃ vijñaptena vacanaṃ pudgalaścet vi.sū.83kha/100; nistaraṇam śrī.ko.185ka
  2. =thabs dang tshul nayaḥ — 'di ni 'bros pa'i thabs shig yin snyam du/ /sems shing yid la dogs pa ma skyed cig/ mā cāpayātavyanayo'yamasyetyevaṃ viśaṅkākulamānaso bhūḥ jā.mā.190ka/221; nītiḥ — nor dang thabs dang mthu rtsal gang dag gis/ /nga yis thub par gyur pa ma yin pa'i// yannāpahartuṃ prabhutā mama syāddhanena nītyā balasampadā vā jā.mā.106kha/123; nyāyaḥ — gzhon nu ma len gyis 'brel pa rtogs pa'i thabs 'di smras te sambandhapratipatterayaṃ nyāyaḥ kumārilena varṇitaḥ ta.pa.197kha/861; vidhiḥ — 'di la'ang bdag la bcos su rung ba'i thabs 'ga' zhig yod par mthong ste astyatrāpi naḥ kaścitpratīkāravidhiḥ pratibhāti jā.mā.84kha/97; kalpaḥ — gzhan pa'i thabs kyis bdag gir mi bya'o// na anyena kalpena svīkuryāt vi.sū.15ka/17; prakāraḥ — rgyal po'i dpal 'byor bsrung ba yi/ /thabs dang bral ba nyid du bsams// rakṣāprā (pra) kārarahitāṃ rājalakṣmīmamanyata a.ka.205kha/23.26; vyājaḥ — da ni mjug bsdu ba'i thabs kyis gtan tshigs lhag ma sun dbyung ba'i phyir phyogs tsam zhig bshad pa sāmprataṃ nigamanavyājena pariśiṣṭahetudūṣaṇārthaṃ diṅmātramāha ta.pa.165ka/49; prayogaḥ — byang chub sems dpas gnod pa'i thabs dang thabs drag po gang gis bodhisattvo yena kaṭukaprayogeṇa tīkṣṇaprayogeṇa bo.bhū. 91kha/116; yogaḥ śrī.ko.173ka
  3. =thabs nyid upāyatā — bstan bcos kyi dgos pa'i thabs bstan pa'i don du śāstrasya prayojanopāyatāsandarśanārtham ta.pa.134ka/2
  4. saṃbhāvanā — mkhas pa'i thabs thob pa rnams labdhavidvatsaṃbhāvanāḥ jā.mā.129ka/149; pratīkāraḥ — thabs ci'ang med pa niṣpratīkāraḥ jā.mā.140kha/162; dra. rku thabs/ sgrub thabs/ bcos thabs/ gar thabs/ sgyu thabs/ stan thabs nyams par mi bya'o// ahāpanamāsanaprajñapteḥ vi.sū.58ka/74; stan thabs bkur bar mi bya'o// na pratipuṭakamāsanamutsarpayet vi.sū.49ka/62;

{{#arraymap:thabs

|; |@@@ | | }}