zin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 19:26, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
zin pa
* bhū.kā.kṛ.
  1. gṛhītaḥ — srad bu thangs zhes byed pas nya zin par shes te sūtralāghavena jānāti—gṛhīto matsya iti śi.sa.57ka/56; gshin rje'i pho nyas zin pa la// yamadūtairgṛhītasya bo.a.5kha/2.42; srin pos zin pa la piśācagṛhītam ma.mū.128kha/37; mi ma yin pas zin amanuṣyeṇa gṛhītaḥ a.sā.337ka/190; ji ltar rlung gis zin pa la/ /mon sran sde'u yi bza' ba sbyin// yathā vātagṛhītasya māṣabhakṣyaṃ pradīyate he.ta.16ka/50; parigṛhītaḥ — dge ba'i bshes gnyen gzhan gyis zin na nyes pa med do// anāpattiranyena kalyāṇamitreṇa parigṛhītaḥ syāt bo.bhū.95kha/121; saṃgṛhītaḥ — phyi rol gyi skye mched kyis zin pa bāhyāyatanasaṃgṛhītāḥ śrā.bhū.141kha/387; rnal 'byor yid la byed pas zin pa'i zhi gnas dang lhag mthong bsgom pa yogamanasikārasaṃgṛhītā śamathavipaśyanā bhāvanā bo.bhū.104kha/133; bsgoms pa'i stobs kyis zin pa'i dbang po sdom pa gang yin pa yaḥ punarbhāvanābalasaṃgṛhīta indriyasaṃ– varaḥ śrā.bhū.29kha/73; upagataḥ — nang gi so so'i lus zin pa dang zin par gyur pa la/ tsha ba dang tsha bar gyur pa dang/ dro ba dang dro bar gyur pa yod pa gang yin pa ste yadadhyātmaṃ pratyātmaṃ tejastejogatamūṣmā ūṣmāgatamupagatamupādattam śrā.bhū.82kha/214; upāttaḥ — lus can gshed mas zin rnams kyi// śarīriṇām jighāṃsubhirupāttānām śa.bu.110kha /13; zin pa dang ma zin pa'i 'byung ba chen po'i rgyu las byung ba upāttānupāttamahābhūtahetukaḥ abhi.bhā.30kha/34; da ltar gyi nang gi zin pa'i phung po rnams rgyur byas nas gang zag tu 'dogs so// ādhyātmikānupāttān vartamānān skandhānupādāya pudgalaḥ prajñapyate abhi.bhā.82kha/1192; avadhāritaḥ — ci bram ze 'dis 'di bden par smras sam/ 'on te 'di lta bu'i rtog pa la goms pas bdag nyid kyis 'di ltar zin snyam du rtog pa skyes nas kiṃsvididaṃ satyamevoktaṃ brāhmaṇena syāduta vikalpābhyāsānmayaivamavadhāritamiti jātavimarśaḥ jā.mā.9kha/9; dra.rgyal po dang chom rkun dang bgo skal la spyod pa dang gcan gzan la sogs pas zin pa de dag las thar bar byed pa ni mi 'jigs pa sbyin pa ste rājacauradāyādavyālādibhirāghrātānāṃ tebhyo vimokṣaṇamabhayadānam ma.ṭī.291kha/155
  2. grastaḥ — zla ba sgra gcan gyis zin tshe// rāhugraste niśākare a.ka.231ka/25.72; dus ma yin pa'i 'chi bdag gis zin pa rnams akālamṛtyugrastāḥ sa.du.122kha/214; rnyed par dka' ba zhes bya ba ni … /de bzhin 'gro ba shin tu skal ngan nyon mongs zin/ /yid 'dir bde gshegs mthong ba rnyed dka' shes par bya// na sulabhamiti jñeyaṃ tadvajjagatyatidurbhage manasi vividhakleśagraste tathāgatadarśanam ra.vi.126ka/110; grāsīkṛtaḥ — de ji ltar dngos po med pa'i tshad mas zin pa'i yul can gyi med pa de yang tshad mar gyur pa'i rig byed gnag rdzi'i chung ma'i bar la sogs pa la grags pa mtshungs par 'gyur tat kathamabhāvapramāṇagrāsīkṛtamūrterasatastasya pramāṇabhūtenāgopālāṅganādipratītena vedena sāmyaṃ bhaviṣyati ta.pa.267kha/1004; āviṣṭaḥ — snying rjes zin pa'i brtser ldan rnams/ /zhi la'ang yid ni mi gnas na// āviṣṭānāṃ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnām sū.a.217ka/123
  3. daṣṭaḥ — sbrul gyis zin sarpadaṣṭaḥ vi.va.217ka/1.94; 'dir/ mthong ba'i dug gis zin pas na// dṛgviṣairiha daṣṭo'pi ta.sa.123ka/1071; byis pa so so'i skye bo rnams nyes par lta bas zin pa bālapṛthagjanāḥ kudṛṣṭidaṣṭāḥ la.a.71ka/19
  4. baddhaḥ, o ddhā — bdud kyi zhags pas zin pa rnams kyi mārapāśabaddhānām su.pa.22ka/2; rngon pa spang leb can gyis de ma thag tu don yod pa'i zhags pa btab pa las/des mi'am ci mo yid 'phrog ma zin to// phalakena lubdhakenāmoghaḥ pāśaḥ kṣipto yena manoharā kinnarī baddhā vi.va.208kha/1.83; pāśitaḥ, o tā— don yod pa'i zhags pas zin nas amoghapāśapāśitayā vi.va.208kha/1.83; saṃsaktaḥ — grogs po rgya la zin pa yi/ /ri dwags bzhin du g.yo ba med// saṃsaktapāśasacivaḥ sāraṅga iva niścalaḥ a.ka.21kha/52.22
  5. parisamāptaḥ — ri mo'i las zin pa gang yin pa yasya citra– karma parisamāptam vi.va.284ka/1.101; niṣṭhitaḥ — gnas thams cad grub pa'am byas pa'am zin pa la'o// sarvajātakṛtaniṣṭhitaṃ vastu vi.sū.57ka/71; nirvṛttaḥ — grub pa zin pa rdzogs pa'o// siddhe nirvṛttaniṣpannau a.ko.213kha/3.1.100; pākādisaṃskāraniṣpannasya bhaktavyañjanādernāmāni a.vi.3.1.100;

{{#arraymap:zin pa

|; |@@@ | | }}