zla ba'i 'od

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 19:27, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
zla ba'i 'od
* saṃ. jyotsnā — de nas mtshan bdag zla ba'i 'od/ /skyug cing tataḥ kṣapāpatirjyotsnāṃ vaman a.ka.169kha/19.68; dkar ba'i gos can sngon 'gro ma/ /zla ba'i 'od la mtshon ma yin// kṣomavatyo na lakṣyante jyotsnāyāmabhisārikāḥ kā.ā.329ka/2.212; candrikā — bcom ldan gyis kyang 'khor ba yi/ /gdung ba zhi byed zla ba'i 'od/ /bdud rtsi'i grogs po dge ba yi/ /pho nya gzigs pa de la gtad// bhagavānapi saṃsāratāpapraśamacandrikām sudhāsakhīṃ dideśāsmai dṛśaṃ kuśaladūtikām a.ka.335ka/43.7; candradyutiḥ — zla ba'i 'od kyis rgyags pa'i rang bzhin candradyutimadamayā a.ka.219kha/24.132; indudyutiḥ — rin chen khang par zla ba'i 'od/ /rab zhugs the tshom dgod byed par// ratnaharmyapraviṣṭendudyutisandehahāsini a.ka.219kha/24.129; śaśitviṭ — chags las gdungs pa gang gi lus/ /'di yi reg ba zla 'od kyis/ /mya ngan 'dar 'gyur bud med ni/ /'jig rten dag na skal ldan su// kā dhanyā lalanā loke sparśenāsya śaśitviṣaḥ yasyā madanasantaptā tanurnirvāṇameṣyati a.ka.218ka/24.116; candrāṃśuḥ — de yi gtsug tor rtse las 'phros pa'i phyogs/ /zla 'od 'phreng ba'i ral pa bzhin du mdzes// babhustadu– ṣṇīṣaśikhāvilāsaiścandrāṃśumālājaṭilā ivāśāḥ a.ka.198ka/22.55; candrātapaḥ — zla ba'i 'od ni lhag pa nyid/ /khyad 'phags ldan brjod de bzhin du// candrātapasya bāhulyamuktamutkarṣavattathā kā.ā.329ka/2.213; indupādaḥ — zla ba'i 'od zer rab bsil bas/ /reg indupādāḥ śiśirāḥ spṛśanti kā.ā.340ka/3.157; śaśāṅkakaraḥ — skal ldan zla 'od tsan dan gyis bsil ba'i/ /yangs pa'i rdo leb khang bzangs nyams dga' bar// dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu bo.a.26kha/8.86; candrābhā — kye rgyal ba'i sras dag/ 'di lta ste dper na/ zla ba'i 'od ni sems can gyi lus kyang sim par byed la tadyathāpi nāma bhavanto jinaputrāścandrābhā sattvāśrayāṃśca prahlādayati da.bhū.225ka/35; aindavī tviṭ — rnam pa 'di lta'i dri med dag/ /zla ba'i 'od bzhin gyur pa dang// evaṃvidhānāṃ svacchānāmaindavīnāmiva tviṣām a.ka.67kha/6.169;
  1. candraprabhaḥ i. bodhisattvaḥ — de bzhin du byang chub sems dpa' bcu drug bya ba la 'di lta ste/ kun tu bzang po dangzla ba'i 'od dang evaṃ bodhisattvāḥ ṣoḍaśa kāryāḥ tadyathā—samantabhadraḥ…candraprabhaḥ ma.mū.119ka/28 ii. nṛpaḥ — grong khyer ni/ /bzang po'i brag ces bya ba ste/ /sa yi rgyan du gyur pa yod/ … der ni dpal ldan zla ba'i 'od/ /sa 'dzin rnams kyi mchog tu gyur// bhadraśilā nāma bhuvanābharaṇaṃ purī …tasyāṃ candraprabhaḥ śrīmānabhūd bhūmibhṛtāṃ varaḥ a.ka.47ka/5.6; nga ni rgyal po zla 'od gyur pa'i tshe/ /mi bzang mig can khros par gyur nas ni/ /de yis nga yi mgo bo bslangs pa na/ /de tshe nga yis mgo bo bcad de byin// raudrākṣa eva ca ruṣitvā yācitavān sa cāpi mama śīrṣam dattaṃ nikṛtya ca mayā tad rāja yadā ca candraprabha āsīt rā.pa.237kha/134 iii. yakṣaḥ — de nas zla 'od ces pa yi/ /gnod sbyin brag gi phug gnas pa// atha candraprabho nāma yakṣaḥ śailaguhāśayaḥ a.ka.64kha/6.136
  2. śaśiprabhaḥ, nṛpaḥ — rigs ldan nyi ma bcu gnyis pa/ /sna tshogs gzugs dang zla ba'i 'od// kalkī dvādaśamaḥ sūryo viśvarūpaḥ śaśiprabhaḥ vi.pra.127kha/1, pṛ.25
  3. candraprabhā i. rājñī — bA rA Na sIr mi yi dbang/ /dbang po'i sde chen zhes pa byung/ … /de yi lha mo grags pa bzhin/ /yid 'ong zla ba'i 'od ces gyur// mahendrasenanāmā'bhūd vārāṇasyāṃ nareśvaraḥ …candraprabhā'bhavattasya divyakīrtiriva priyā a.ka.255ka/30.4 ii. granthaḥ — dpal gsang ba 'dus pa rgyud kyi rgyal po'i bshad pa zla ba'i 'od zer zhes bya ba śrīguhyasamājatantrarājaṭīkācandraprabhānāma ka.ta.1852
  4. candraprabhāsā, upāsikā — de la dge bsnyen ma shes rab chen mo ni dge bsnyen ma 'od bzang mo dangzla ba'i 'od dangdge bsnyen ma lnga brgyas bskor cing tatra mahāprajñā nāmopāsikā suprabhayā copāsikayā…candraprabhāsayā ca…pañcabhirupāsikāśataiḥ parivṛtā ga.vyū.318kha/39.

{{#arraymap:zla ba'i 'od

|; |@@@ | | }}