'phya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
 
* saṃ. avajñā— [[ze 'bru dkar po so yi 'phreng ba dag]]/ /[[bdud la 'phya ba bzhin du rgod par gyur]]// avajñayevāvajahāsa māraṃ yacchuklayā kesaradantapaṃktyā  jā.mā.21ka/23; avadhyānam — [[gzhan du na der de la 'phya bas mi dge ba 'byung bar 'gyur ro]]// anyathā tatra tasyāvadhyānenākuśalaṃ prasavet bo.pa.94kha/59; avahasanā — [[gzhan dag gis brnyas pa rnams dang 'phya ba dang]]…[[la sogs pa]] …[[rnams bzod pa yin]] kṣamaśca bhavati parato'vamānanāvahasanā…ādīnām bo.bhū.127ka/163; uccagghanam ma.vyu.5226 (78kha); sañcagghitam — [[nyon mongs pa can gyi gad mo rta gad so snang bar dgod pa dang]]/ [['phya ba nye bar ston pa dang]] kliṣṭaṃ mahāhāsaṃ hasati, dantavidarśakaṃ sañcagghitamupadarśayati abhi.sa.bhā.98ka/132; vādaḥ — [['gro ba 'phya ba dag gis 'jigs nas su]]/ /[[sdig pa spong zhing dge la gnas na ni]]// janavādabhayādathāśubhaṃ parivarjya śubhamārgasaṃśrayāt  jā.mā.136ka/158;  
 
* saṃ. avajñā— [[ze 'bru dkar po so yi 'phreng ba dag]]/ /[[bdud la 'phya ba bzhin du rgod par gyur]]// avajñayevāvajahāsa māraṃ yacchuklayā kesaradantapaṃktyā  jā.mā.21ka/23; avadhyānam — [[gzhan du na der de la 'phya bas mi dge ba 'byung bar 'gyur ro]]// anyathā tatra tasyāvadhyānenākuśalaṃ prasavet bo.pa.94kha/59; avahasanā — [[gzhan dag gis brnyas pa rnams dang 'phya ba dang]]…[[la sogs pa]] …[[rnams bzod pa yin]] kṣamaśca bhavati parato'vamānanāvahasanā…ādīnām bo.bhū.127ka/163; uccagghanam ma.vyu.5226 (78kha); sañcagghitam — [[nyon mongs pa can gyi gad mo rta gad so snang bar dgod pa dang]]/ [['phya ba nye bar ston pa dang]] kliṣṭaṃ mahāhāsaṃ hasati, dantavidarśakaṃ sañcagghitamupadarśayati abhi.sa.bhā.98ka/132; vādaḥ — [['gro ba 'phya ba dag gis 'jigs nas su]]/ /[[sdig pa spong zhing dge la gnas na ni]]// janavādabhayādathāśubhaṃ parivarjya śubhamārgasaṃśrayāt  jā.mā.136ka/158;  
 
* pā. kṣepaṇam, prāyaścittikabhedaḥ—[[phya ba'i ltung byed do]]// kṣepaṇa(o ṇe prāyaścittika)m vi.sū.31ka/39.
 
* pā. kṣepaṇam, prāyaścittikabhedaḥ—[[phya ba'i ltung byed do]]// kṣepaṇa(o ṇe prāyaścittika)m vi.sū.31ka/39.
 +
|dictionary=Negi
 
}}
 
}}

Latest revision as of 02:24, 28 July 2021

'phya ba
* kri. avajānāti — 'thab pa dang ni 'phya ba dang/ /sma 'bebs byed dang smod pa dang// ākrośatyavajānāti kadarthayati nindati kā.ā.324ka/2. 61; avadhyāyati ma.vyu.2641(49ka);

{{#arraymap:'phya ba

|; |@@@ | | }}