brtsams pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
 
* bhū.kā.kṛ. ārabdhaḥ — [[brtsams pa'i don ma grub pas]] ārabdhārthāsiddheḥ vā.nyā.328ka/19; [[brtsams pa'i sde tshan ni rdzogs par bya dgos so]]// ārabdhasya samāpanaṃ vargasya vi.sū.58ka/72; [[nga la dri bar brtsams pa]] māṃ praṣṭumārabdhaḥ la.a.60kha/6; samārabdhaḥ — [[bab col brtsams pa gang yin pa'am]]/ /[[gang zhig legs par ma brtags pa]]// sahasā yatsamārabdhaṃ samyag yadavicāritam  bo.a.8ka/4.2; prārabdhaḥ — [[de la sogs pas brtsams pa ni mi rtag pa ste]] tadādyaistu prārabdhā anityāḥ ta.pa.257kha/232; sannaddhaḥ — [['gro ba ljon pa mya ngan med]]/ /[['jig rten grib bsil phan par brtson]]/ /[[me tog gzhon nus rab brgyan pa]]/ /[[dpyid kyis bsgrub par brtsams pa'i tshe]]// aśokaṃ lokasacchāyamupakārodyataṃ drumam  madhau vidhūtaṃ (dhātuṃ li.pā.) sannaddhe kalikālaṃ kṛtaṃ jagat  a.ka.204kha/23.18; prastutaḥ — [[gal te brtsams pa na rlung dang char 'ong na khyams su'o]]// prastute ced vātavarṣāgamaḥ karaṇaṃ prāsāde vi.sū.70ka/87; prasṛtaḥ — [[nye 'khor du gyur pa gzhan gyis phyag bya bar brtsams pa la phyag mi bya bar mi bya'o]]// lo(?no)pacāraprāptaprasṛto'nyasya vandane na vandeta vi.sū.93kha/112; viprakṛtaḥ — [[ji tsam gyis chog pa bza' bar bya'o]]// [[zas brtsams pa las ldang bar mi bya'o]]// bhuñjīta yāvadāptam  nottiṣṭhed viprakṛtāmiṣaḥ vi.sū.35ka/44; kṛtaḥ — [[rang gi yid la bsgom phyir ngas 'di brtsams]]// svamano vāsayituṃ kṛtaṃ mayedam bo.a.1ka/1.2  
 
* bhū.kā.kṛ. ārabdhaḥ — [[brtsams pa'i don ma grub pas]] ārabdhārthāsiddheḥ vā.nyā.328ka/19; [[brtsams pa'i sde tshan ni rdzogs par bya dgos so]]// ārabdhasya samāpanaṃ vargasya vi.sū.58ka/72; [[nga la dri bar brtsams pa]] māṃ praṣṭumārabdhaḥ la.a.60kha/6; samārabdhaḥ — [[bab col brtsams pa gang yin pa'am]]/ /[[gang zhig legs par ma brtags pa]]// sahasā yatsamārabdhaṃ samyag yadavicāritam  bo.a.8ka/4.2; prārabdhaḥ — [[de la sogs pas brtsams pa ni mi rtag pa ste]] tadādyaistu prārabdhā anityāḥ ta.pa.257kha/232; sannaddhaḥ — [['gro ba ljon pa mya ngan med]]/ /[['jig rten grib bsil phan par brtson]]/ /[[me tog gzhon nus rab brgyan pa]]/ /[[dpyid kyis bsgrub par brtsams pa'i tshe]]// aśokaṃ lokasacchāyamupakārodyataṃ drumam  madhau vidhūtaṃ (dhātuṃ li.pā.) sannaddhe kalikālaṃ kṛtaṃ jagat  a.ka.204kha/23.18; prastutaḥ — [[gal te brtsams pa na rlung dang char 'ong na khyams su'o]]// prastute ced vātavarṣāgamaḥ karaṇaṃ prāsāde vi.sū.70ka/87; prasṛtaḥ — [[nye 'khor du gyur pa gzhan gyis phyag bya bar brtsams pa la phyag mi bya bar mi bya'o]]// lo(?no)pacāraprāptaprasṛto'nyasya vandane na vandeta vi.sū.93kha/112; viprakṛtaḥ — [[ji tsam gyis chog pa bza' bar bya'o]]// [[zas brtsams pa las ldang bar mi bya'o]]// bhuñjīta yāvadāptam  nottiṣṭhed viprakṛtāmiṣaḥ vi.sū.35ka/44; kṛtaḥ — [[rang gi yid la bsgom phyir ngas 'di brtsams]]// svamano vāsayituṃ kṛtaṃ mayedam bo.a.1ka/1.2  
 
* saṃ. ārambhaḥ — [[dpal sbas kyis ni brtsams pa de]]/ /[[grong khyer dag tu skye bos rig]]// śrīguptasya tamārambhaṃ viveda nagare janaḥ  a.ka.80kha/8.16; samārambhaḥ — [[byang chub sems dpa'i las bla na med par brtsams pa'i sbyor ba'am]] anuttaro bodhisattvakarmasamārambhaprayogo vā ga.vyū.157ka/239; prārambhaḥ — [[brtsams na mi bzad nyon mongs dang]]/ /[[byed pa na yang the tshom bcas]]// prārambhe viṣamakleśaṃ kriyamāṇaṃ sasaṃśayam  a.ka.152kha/15.11.
 
* saṃ. ārambhaḥ — [[dpal sbas kyis ni brtsams pa de]]/ /[[grong khyer dag tu skye bos rig]]// śrīguptasya tamārambhaṃ viveda nagare janaḥ  a.ka.80kha/8.16; samārambhaḥ — [[byang chub sems dpa'i las bla na med par brtsams pa'i sbyor ba'am]] anuttaro bodhisattvakarmasamārambhaprayogo vā ga.vyū.157ka/239; prārambhaḥ — [[brtsams na mi bzad nyon mongs dang]]/ /[[byed pa na yang the tshom bcas]]// prārambhe viṣamakleśaṃ kriyamāṇaṃ sasaṃśayam  a.ka.152kha/15.11.
 +
|dictionary=Negi
 
}}
 
}}

Latest revision as of 03:24, 28 July 2021

brtsams pa
* kri. (rtsom ityasyā bhūta.) abhipratasthe — de thos nas kha lo sgyur ba rkang dang der 'gro ba brtsams so// sa śrutvā nalena sārathinā tatra gantumabhipratasthe ta.pa. 266ka/1001; ārabhyate — rdzas rnams kyis ni rdzas brtsams te/ /yon tan gyis kyang yon tan no// dravyairārabhyate dravyaṃ guṇaiścaiva guṇāstathā la.a.179ka/143

{{#arraymap:brtsams pa

|; |@@@ | | }}