'chi bar sems pa'i chos can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
|negi-def=* pā. cetanādharmā i. arhadbhedaḥ — ṣaḍarhantaḥ; parihāṇadharmā, cetanādharmā, anurakṣaṇādharmā, sthitākampyaḥ, prativedhanābhavyaḥ, akopyadharmā ceti abhi.bhā.31kha/988 ii. aśaikṣabhedaḥ — navāśaikṣāḥ…parihāṇadharmā, cetanādharmā, anurakṣaṇādharmā, sthitākampyaḥ, prativedanābhavyaḥ, akopyadharmā, cetovimuktaḥ, prajñāvimuktaḥ, ubhayatobhāgavimukta iti abhi.sphu.187kha/963;  
|negi-def=* pā. cetanādharmā i. arhadbhedaḥ — ṣaḍarhantaḥ; parihāṇadharmā, cetanādharmā, anurakṣaṇādharmā, sthitākampyaḥ, prativedhanābhavyaḥ, akopyadharmā ceti abhi.bhā.31kha/988 ii. aśaikṣabhedaḥ — navāśaikṣāḥ…parihāṇadharmā, cetanādharmā, anurakṣaṇādharmā, sthitākampyaḥ, prativedanābhavyaḥ, akopyadharmā, cetovimuktaḥ, prajñāvimuktaḥ, ubhayatobhāgavimukta iti abhi.sphu.187kha/963;  
* saṃ. cetanādharmatā — [['chi bar sems pa'i chos can du gyur pa]] cetanādharmatāṃ gataḥ abhi.bhā.32ka/990.
* saṃ. cetanādharmatā — [['chi bar sems pa'i chos can du gyur pa]] cetanādharmatāṃ gataḥ abhi.bhā.32ka/990.
|dictionary=Negi
}}
}}

Latest revision as of 01:28, 28 July 2021

'chi bar sems pa'i chos can
* pā. cetanādharmā i. arhadbhedaḥ — ṣaḍarhantaḥ; parihāṇadharmā, cetanādharmā, anurakṣaṇādharmā, sthitākampyaḥ, prativedhanābhavyaḥ, akopyadharmā ceti abhi.bhā.31kha/988 ii. aśaikṣabhedaḥ — navāśaikṣāḥ…parihāṇadharmā, cetanādharmā, anurakṣaṇādharmā, sthitākampyaḥ, prativedanābhavyaḥ, akopyadharmā, cetovimuktaḥ, prajñāvimuktaḥ, ubhayatobhāgavimukta iti abhi.sphu.187kha/963;

{{#arraymap:'chi bar sems pa'i chos can

|; |@@@ | | }}