bcag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 9: Line 9:
# caṃkramaḥ — na sasave'nyatra sāṅghike tiṣṭhedāprāsādapuṣkariṇīdvārakoṣṭhakapariṣaṇḍacaṃkramasthānavṛkṣāt vi.sū.62ka/78;  
# caṃkramaḥ — na sasave'nyatra sāṅghike tiṣṭhedāprāsādapuṣkariṇīdvārakoṣṭhakapariṣaṇḍacaṃkramasthānavṛkṣāt vi.sū.62ka/78;  
* bhū.kā.kṛ. bhagnaḥ — [[rked pa bcag pa]] bhagnapṛṣṭhaḥ abhi.sphu.103ka/785; sa tena hatavidhvastabhagnasyandanakuñjaraḥ  palāyanaparitrāṇaḥ prayayau hastināpuram a.ka.3.116; bhinnaḥ — [[bcag pa nyid]] bhinnatā vi.sū. 47kha/60.
* bhū.kā.kṛ. bhagnaḥ — [[rked pa bcag pa]] bhagnapṛṣṭhaḥ abhi.sphu.103ka/785; sa tena hatavidhvastabhagnasyandanakuñjaraḥ  palāyanaparitrāṇaḥ prayayau hastināpuram a.ka.3.116; bhinnaḥ — [[bcag pa nyid]] bhinnatā vi.sū. 47kha/60.
|dictionary=Negi
}}
}}

Latest revision as of 02:40, 28 July 2021

bcag pa
* kri.
  1. ('chag pa ityasyāḥ bhavi.)
  2. (gcog pa ityasyāḥ bhūta.) (?) (vidhau) bhañjayet — tāṃ sādhyakamaṇḍalugrīvāṃ veṣṭayet veṣṭayitvā bhañjayet he.ta.4ka/8;
  • saṃ.
  1. chedaḥ — yathā śastrādibhiśchedājjarayā vā ghaṭādayaḥ naṅkṣyantītyavagamyante ta.sa.78ka/727
  2. bhaṅgaḥ — bka' bcag pa ājñābhaṅgaḥ a.ka.63.37
  3. caṃkramaḥ — na sasave'nyatra sāṅghike tiṣṭhedāprāsādapuṣkariṇīdvārakoṣṭhakapariṣaṇḍacaṃkramasthānavṛkṣāt vi.sū.62ka/78;
  • bhū.kā.kṛ. bhagnaḥ — rked pa bcag pa bhagnapṛṣṭhaḥ abhi.sphu.103ka/785; sa tena hatavidhvastabhagnasyandanakuñjaraḥ palāyanaparitrāṇaḥ prayayau hastināpuram a.ka.3.116; bhinnaḥ — bcag pa nyid bhinnatā vi.sū. 47kha/60.

{{#arraymap:bcag pa

|; |@@@ | | }}