bsam pa dang ldan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
 
|negi-def=* vi. vivakṣāvān — [[mi 'di shing gi bsam pa dang]]/ /[[ldan pa yin par shes byas te]]// pādapārthavivakṣāvān puruṣo'yaṃ pratīyate  ta.sa.56ka/542; āśayasahagataḥ — [[bsam pa dang ldan pa'i sems bskyed pa]] āśayasahagataścittotpādaḥ sū.vyā.141ka/18; sacetanaḥ — [[gang dag theg pa chen po rtag tu khong du chud par byed pa'i skyes bu dam pa de dag ni bsam pa dang ldan pa'o]]// te satpuruṣāḥ sacetanā ye mahāyānaṃ satatasamitamavagāhayanti kā.vyū.206kha/264  
 
|negi-def=* vi. vivakṣāvān — [[mi 'di shing gi bsam pa dang]]/ /[[ldan pa yin par shes byas te]]// pādapārthavivakṣāvān puruṣo'yaṃ pratīyate  ta.sa.56ka/542; āśayasahagataḥ — [[bsam pa dang ldan pa'i sems bskyed pa]] āśayasahagataścittotpādaḥ sū.vyā.141ka/18; sacetanaḥ — [[gang dag theg pa chen po rtag tu khong du chud par byed pa'i skyes bu dam pa de dag ni bsam pa dang ldan pa'o]]// te satpuruṣāḥ sacetanā ye mahāyānaṃ satatasamitamavagāhayanti kā.vyū.206kha/264  
 
* u.pa. āśayaḥ — [[byams pa dang snying rje chen po'i tshogs yang dag par sogs pas skyo ba med pa'i bsam pa dang ldan pa yin]] aparikhinnāśayaśca bhavati mahāmaitrīkṛpāsambhārasambhṛtatayā da.bhū.214ka/28; abhiprāyaḥ — [[ded dpon chen po mkhas pas lam grogs yongs su gdon pa'i bsam pa dang ldan pa]]/ [[grong rdal chen po'i sar phyin par bya bar 'dod pa ni]] kuśalaḥ sārthavāho mahāsārthaparikarṣaṇābhiprāyo mahānagaramanuprāpayitukāmaḥ da.bhū.183kha/13.
 
* u.pa. āśayaḥ — [[byams pa dang snying rje chen po'i tshogs yang dag par sogs pas skyo ba med pa'i bsam pa dang ldan pa yin]] aparikhinnāśayaśca bhavati mahāmaitrīkṛpāsambhārasambhṛtatayā da.bhū.214ka/28; abhiprāyaḥ — [[ded dpon chen po mkhas pas lam grogs yongs su gdon pa'i bsam pa dang ldan pa]]/ [[grong rdal chen po'i sar phyin par bya bar 'dod pa ni]] kuśalaḥ sārthavāho mahāsārthaparikarṣaṇābhiprāyo mahānagaramanuprāpayitukāmaḥ da.bhū.183kha/13.
 +
|dictionary=Negi
 
}}
 
}}

Latest revision as of 03:30, 28 July 2021

bsam pa dang ldan pa
* vi. vivakṣāvān — mi 'di shing gi bsam pa dang/ /ldan pa yin par shes byas te// pādapārthavivakṣāvān puruṣo'yaṃ pratīyate ta.sa.56ka/542; āśayasahagataḥ — bsam pa dang ldan pa'i sems bskyed pa āśayasahagataścittotpādaḥ sū.vyā.141ka/18; sacetanaḥ — gang dag theg pa chen po rtag tu khong du chud par byed pa'i skyes bu dam pa de dag ni bsam pa dang ldan pa'o// te satpuruṣāḥ sacetanā ye mahāyānaṃ satatasamitamavagāhayanti kā.vyū.206kha/264

{{#arraymap:bsam pa dang ldan pa

|; |@@@ | | }}