byang phyogs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
|negi-def=* vi. uttaraḥ — [[byang phyogs kyi rlung]] uttarā vāyavaḥ śi.sa.137kha/133; [[chu bo shi+A ta'i byang phyogs grong bye ba phrag dgu bcu rtsa drug na gnas pa'i gdul bya rnams]] śītānadyuttare sucandravaineyānāṃ ṣaṇṇavatikoṭigrāmanivāsinām vi.pra.126kha/1, pṛ.24;  
|negi-def=* vi. uttaraḥ — [[byang phyogs kyi rlung]] uttarā vāyavaḥ śi.sa.137kha/133; [[chu bo shi+A ta'i byang phyogs grong bye ba phrag dgu bcu rtsa drug na gnas pa'i gdul bya rnams]] śītānadyuttare sucandravaineyānāṃ ṣaṇṇavatikoṭigrāmanivāsinām vi.pra.126kha/1, pṛ.24;  
* saṃ. uttarāpathaḥ — [[yul dbus su sngon rgyal po ni]]/ /[[nor lha'i bu ltar nor lha'i bu]]/ /[[byang phyogs su yang mi bdag ni]]/ /[[nor gyis bkur ba zhes pa byung]]// madhyadeśe purā rājā vāsavo vāsavopamaḥ  dhanasammatanāmā ca nṛpo'bhūduttarāpathe  a.ka.156ka/16.19; [[byang gi phyogs kyi grong khyer dag]]/ /[[rdo rje can zhes bya bar ni]]/ /[[rgyal po phyag na rdo rje bzhin]]/ /[[rdo rje gtum po zhes par gyur]]// vajravatyabhidhānāyāṃ nagaryāmuttarāpathe  vajracaṇḍābhidho rājā vajrapāṇirivābhavat  a.ka.277ka/103.4; uttarāśā — [[byang phyogs bdag po]] uttarāśādhipatiḥ a.ka.295ka/38.8.
* saṃ. uttarāpathaḥ — [[yul dbus su sngon rgyal po ni]]/ /[[nor lha'i bu ltar nor lha'i bu]]/ /[[byang phyogs su yang mi bdag ni]]/ /[[nor gyis bkur ba zhes pa byung]]// madhyadeśe purā rājā vāsavo vāsavopamaḥ  dhanasammatanāmā ca nṛpo'bhūduttarāpathe  a.ka.156ka/16.19; [[byang gi phyogs kyi grong khyer dag]]/ /[[rdo rje can zhes bya bar ni]]/ /[[rgyal po phyag na rdo rje bzhin]]/ /[[rdo rje gtum po zhes par gyur]]// vajravatyabhidhānāyāṃ nagaryāmuttarāpathe  vajracaṇḍābhidho rājā vajrapāṇirivābhavat  a.ka.277ka/103.4; uttarāśā — [[byang phyogs bdag po]] uttarāśādhipatiḥ a.ka.295ka/38.8.
|dictionary=Negi
}}
}}

Latest revision as of 04:10, 28 July 2021

byang phyogs
* vi. uttaraḥ — byang phyogs kyi rlung uttarā vāyavaḥ śi.sa.137kha/133; chu bo shi+A ta'i byang phyogs grong bye ba phrag dgu bcu rtsa drug na gnas pa'i gdul bya rnams śītānadyuttare sucandravaineyānāṃ ṣaṇṇavatikoṭigrāmanivāsinām vi.pra.126kha/1, pṛ.24;

{{#arraymap:byang phyogs

|; |@@@ | | }}