mi skye ba shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:21, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mi skye ba shes pa
* pā. anutpādajñānam
  1. jñānabhedaḥ — shes pa bcu yin te/ 'di lta ste/ chos shes pa dangmi skye ba shes pa'o// daśa jñānāni bhavanti yaduta dharmajñānam …anutpādajñānaṃ ca abhi.bhā.44kha/1040; gal te dgra bcom pa mi g.yo ba'i chos can zhig yin na de la zad pa shes pa'i de ma thag tu mi skye ba'i shes pa skye'o// akopyadharmā cedarhanbhavati, kṣayajñānāt samanantaramanutpādajñānamasyotpadyate abhi.bhā.29ka/978
  2. prajñābhedaḥ — bden pa rnams la sdug bsngal shes pa dangmi skye ba shes pa/ 'di ni shes rab rnam pa drug go// satyeṣu duḥkhajñānaṃ…anutpādajñānam iyaṃ tāvat ṣaḍvidhā prajñā bo.bhū.114ka/147.

{{#arraymap:mi skye ba shes pa

|; |@@@ | | }}