rgyu rkyen

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:10, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rgyu rkyen
= rgyu'i rkyen
  1. kāraṇam — na akāraṇaṃ (rgyu rkyen ma mchis pa) śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ a.śa.4kha/3
  2. pā. hetupratyayaḥ, pratyayabhedaḥ — catvāraḥ pratyayā uktāḥ hetvākhyāḥ pañca hetavaḥ abhi.ko.2.61; kāraṇahetuvarjyāḥ pañca hetavo hetupratyayaḥ abhi.bhā.2.1; tatra yo janako hetuḥ saḥ hetupratyayaḥ bo.bhū.58kha/70; hetupratyayasaṃbhūtaṃ yogī lokaṃ na kalpayet la.a.171kha/130; dra. rgyu dang rkyen/

{{#arraymap:rgyu rkyen

|; |@@@ | | }}