Hundred syllable mantra

From Rangjung Yeshe Wiki - Dharma Dictionary
Revision as of 07:07, 13 April 2021 by Sherabzangpo (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Hundred syllable mantra (yig brgya).

The mantra of the buddha Vajrasattva consisting of one hundred syllables. [RY]

The Hundred Syllable Mantra of Vajrasattva is as follows, in both lower-case and upper-case Roman letters: a) oṃ vajrasattva samayam/ anupālaya/ vajrasattva tvenopa/ tiṣṭha dṛḍho me bhava/ sutoṣyo me bhava/ supoṣyo me bhava/ anurakto me bhava/ sarva siddhiṃ me prayaccha/ sarva karma su ca me/ cittaṃ śreyaḥ kuru hūṃ/ ha ha ha ha hoḥ/ bhagavan sarva tathāgata vajra mā me muñca/ vajrī bhava mahā samayasattva āḥ (hūṃ phaṭ); b) OṂ VAJRASATTVA SAMAYAM/ ANUPĀLAYA/ VAJRASATTVA TVENOPA/ TIṢṬHA DṚḌHO ME BHAVA/ SUTOṢYO ME BHAVA/ SUPOṢYO ME BHAVA/ ANURAKTO ME BHAVA/ SARVA SIDDHIṂ ME PRAYACCHA/ SARVA KARMA SU CA ME/ CITTAṂ ŚREYAḤ KURU HŪṂ/ HA HA HA HA HOḤ/ BHAGAVAN SARVA TATHĀGATA VAJRA MĀ ME MUÑCA/ VAJRĪ BHAVA MAHĀ SAMAYASATTVA ĀḤ (HŪṂ PHAṬ). [Erick Tsiknopoulos]