'chags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 12: Line 12:
 
* pā. vivartaḥ, kalpabhedaḥ — karmakleśāmbusaṃbhūtāḥ skandhāyatanadhātavaḥ  utpadyante nirudhyante tatsaṃvartavivartavat ra.vi.97kha/43; svayaṃ ca sarvalokadhātūnāṃ sasattvānāṃ savivartasaṃvartānāṃ māyopamatvadarśanāt sū.a.147kha/28; vivartakalpaḥ — kalpo bahuvidhaḥ smṛtaḥ  vivartakalpaḥ prāgvāyoryāvannarakasambhavaḥ abhi.ko.3.90;  
 
* pā. vivartaḥ, kalpabhedaḥ — karmakleśāmbusaṃbhūtāḥ skandhāyatanadhātavaḥ  utpadyante nirudhyante tatsaṃvartavivartavat ra.vi.97kha/43; svayaṃ ca sarvalokadhātūnāṃ sasattvānāṃ savivartasaṃvartānāṃ māyopamatvadarśanāt sū.a.147kha/28; vivartakalpaḥ — kalpo bahuvidhaḥ smṛtaḥ  vivartakalpaḥ prāgvāyoryāvannarakasambhavaḥ abhi.ko.3.90;  
 
* bhū.kā.kṛ. vivṛtam — bodhisattvaḥ śīleṣvakhaṇḍacārī bhavati, pariśuddhakāyavāṅmanaḥsamudācāro nābhīkṣṇāpattiko vivṛtapāpaśca bhavati bo.bhū.98kha/125.
 
* bhū.kā.kṛ. vivṛtam — bodhisattvaḥ śīleṣvakhaṇḍacārī bhavati, pariśuddhakāyavāṅmanaḥsamudācāro nābhīkṣṇāpattiko vivṛtapāpaśca bhavati bo.bhū.98kha/125.
 +
|dictionary=Negi
 
}}
 
}}

Latest revision as of 01:27, 28 July 2021

'chags pa
* kri.
  1. (varta.; saka.; bshag pa bhavi., bshags pa bhūta., shog vidhau) deśayati — yattadbuddheṣu dharmeṣu śrāvakeṣu tathaiva ca agauravaṃ kṛtaṃ syāddhi tatsarvaṃ deśayāmyaham su.pra.8ka/14; mi 'chags na deśayati ma.vyu.7045; pratideśayati — tena khalu samayena…bodhisattvaniyutaśatasahasrāṇi bhagavato'ntike evaṃrūpaṃ pūrvakṛtaṃ karmāvaraṇaṃ pratideśayanti śi.sa.44ka/42
  2. ('chag pa ityasyāḥ bhūta.) rohati — gzhan med na kha ma bsgyur ba la yang byin gyis brlabs pa 'chags so rohatyanyāsaṃpattāvaraktakasyādhiṣṭhānam vi.sū.67ka/84; vivartate — iti loko vivṛtto'yaṃ kalpāṃstiṣṭhati viṃśatim vivartate'tha saṃvṛtta āste saṃvartate samam abhi.ko.3.93;
  • saṃ.
  1. deśanā — nāpṛṣṭābhinnatāṃ deśanāṃ pratigṛhṇīyāt vi.sū.47kha/60
  2. parisaṅgaḥ — aviralā aviṣamā asya dantāḥ…yairasyāhāraṃ paribhuñjānasya nābhūtsaṅgo vā parisaṅgo…vā upakledo vā ga.vyū.233ka/310
  3. rūḍhiḥ — nāvidyamānadharmārthapratyayādanyatra rūḍhiḥ vi.sū.26ka/32
  4. vivṛtiḥ, anāvṛtiḥ; dra. 'chags pa vivṛtam bo.bhū.98kha/125; āviṣkaraṇam ma.vyu.2803
  5. (?) caṅkramaṇam — asti cittavaśena yathā caṃkramaṇādyavasthāsu sū.a.234kha/146;
  • pā. vivartaḥ, kalpabhedaḥ — karmakleśāmbusaṃbhūtāḥ skandhāyatanadhātavaḥ utpadyante nirudhyante tatsaṃvartavivartavat ra.vi.97kha/43; svayaṃ ca sarvalokadhātūnāṃ sasattvānāṃ savivartasaṃvartānāṃ māyopamatvadarśanāt sū.a.147kha/28; vivartakalpaḥ — kalpo bahuvidhaḥ smṛtaḥ vivartakalpaḥ prāgvāyoryāvannarakasambhavaḥ abhi.ko.3.90;
  • bhū.kā.kṛ. vivṛtam — bodhisattvaḥ śīleṣvakhaṇḍacārī bhavati, pariśuddhakāyavāṅmanaḥsamudācāro nābhīkṣṇāpattiko vivṛtapāpaśca bhavati bo.bhū.98kha/125.

{{#arraymap:'chags pa

|; |@@@ | | }}