'chi bar sems pa'i chos can

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 01:28, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
'chi bar sems pa'i chos can
* pā. cetanādharmā i. arhadbhedaḥ — ṣaḍarhantaḥ; parihāṇadharmā, cetanādharmā, anurakṣaṇādharmā, sthitākampyaḥ, prativedhanābhavyaḥ, akopyadharmā ceti abhi.bhā.31kha/988 ii. aśaikṣabhedaḥ — navāśaikṣāḥ…parihāṇadharmā, cetanādharmā, anurakṣaṇādharmā, sthitākampyaḥ, prativedanābhavyaḥ, akopyadharmā, cetovimuktaḥ, prajñāvimuktaḥ, ubhayatobhāgavimukta iti abhi.sphu.187kha/963;

{{#arraymap:'chi bar sems pa'i chos can

|; |@@@ | | }}