'jal bar byed po

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 01:58, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
'jal bar byed po
= 'jal byed pramātā — sarvapramātṛsambaddhapratyakṣādyanivāraṇāt ta.sa.114kha/993.'jal byed
  • kri. = 'jal bar byed/ o pa yin tulayati — arthaṃ cintayati tulayatyupaparīkṣate śrā.bhū.49kha/119; tulyate — gurutvaṃ yena bhāvāstulyante abhi.bhā. 129-2/35; mīyate — yathā vā kevalo'bhāvo vinā bhāvena mīyate pra.a.5ka/7; pramīyate — tshad ma rnams kyis 'jal bar byed pa yin pramāṇaiḥ pramīyate ta.pa. 230ka/930;
  • saṃ.
  1. mānam — yathānudarśanaṃ ceyaṃ meyamānaphalasthitiḥ pra.vā.2.357
  2. = 'jal bar byed pa/ 'jal bar byed po pramātā — buddhijanmani puṃsaśca vikṛtiryadyanityatā athāvikṛtirātmākhyaḥ pramāteti na yujyate ta.pa.210kha/137
  3. yautavam — yautavaṃ druvayaṃ pāthyamiti mānārthakaṃ trayam a.ko.
  4. 9.85
  5. = spang spos misī mi.ko.59ka

{{#arraymap:'jal bar byed po

|; |@@@ | | }}