bkab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 03:00, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
bkab pa
* kri. ('gebs pa ityasya bhūta.) chādayati sma la.vi.181kha/276;
  • saṃ. avaguṇṭhanam — gdong bkab pa vadanāvaguṇṭhanam la.vi.81kha/110; chāyaḥ (: granting shade mo.ko.406) — myos pas kun tu dmar ba yis/ bkab pa bzhin gyi zla ba 'di ayamālohitacchāyo madena mukhacandramāḥ kā.ā.2.88;
  • bhū.kā.kṛ. = g.yogs pa channaḥ — athāruṇakaracchanne socchvāsavadane dine a.ka.19.73; praticchannaḥ — ṣaḍdigbhāgapraticchannaḥ bo.bhū.135kha/174; sañchāditaḥ rā.pa.246ka/144; avacchāditaḥ abhi.sū.5.

{{#arraymap:bkab pa

|; |@@@ | | }}