dgon pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:03, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
dgon pa
# araṇyam — araṇyagatasya vā vṛkṣamūlagatasya vā a.sā.44kha/25; aṭavī — yacca duḥkhaṃ durbhikṣopaghātādvā… aṭavīdurgapraveśasambādhasaṃkaṭopaghātādvā utpadyate bo.bhū.131ka/168; kāntāraḥ, o ram — mya ngam gyi dgon pa marukāntāraḥ a.ka.19.24; srid pa'i dgon pa bhavakāntāraḥ ma.vyu.6626; dra. 'brog dgon
  1. viviktaḥ, vijanapradeśaḥ — viviktavijanacchannaniḥśalākāstathā rahaḥ a.ko.2.8.22.

{{#arraymap:dgon pa

|; |@@@ | | }}