kha sbyar

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:37, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
kha sbyar
# puṭaḥ — kham phor kha sbyar du sarāvapuṭe vi.pra.100kha/3.22; sampuṭaḥ — kṛtāñjaliriti kāyavijñaptiruktā añjaliḥ karadvayena sampuṭaṃ kṛtvetyarthaḥ bo.pa.29
  1. puṭaḥ, auṣadhapākapātram — kha sbyar du bskol ba puṭapākaḥ bo.pa.26
  2. = ga'u sampuṭaḥ; sampuṭakaḥ cho.ko.72/rā.ko.5.282; kha sbyar ga'u za ma tog ṅa.ko.246
  3. sampuṭam, hastamudrā — tadeva hastaṃ vinyastaṃ śaktikākārasaṃbhavam viparītasampuṭākāraṃ anyonyāṅgulimiśritam tadeva sampuṭamityāhuḥ ma.mū.248kha/281.

{{#arraymap:kha sbyar

|; |@@@ | | }}