kun khyab

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:44, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
kun khyab
* saṃ.
  1. = nam mkha' vyoma, ākāśam mi.ko.145ka
  2. = phyogs āśā, dik mi.ko.17ka
  3. ='phrog byed vibhuḥ, hariḥ śa.ko.21;
  • pā. viśvavyāpī, arthāntaranyāsabhedaḥ kā.ā.2.167;
  • vi. sarvavyāpī ta.si.270/179; viśvavyāpī kā.ā.2.167; sarvatraḥ — kun khyab dag pa thams cad pa sarvatrā sarvagā śuddhā gu.si.2.44; samākīrṇaḥ — pañcaraśmisamākīrṇaṃ samantāt parimaṇḍalam gu.sa.85kha/11; samantagataḥ lo.ko.18.

{{#arraymap:kun khyab

|; |@@@ | | }}