lu gu rgyud

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 14:46, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
lu gu rgyud
* saṃ. śaṅkalā— rang sangs rgyas rnams kyi tshigs ni lu gu rgyud lta bu yin no// śaṅkalāsandhayaḥ pratyekabuddhāḥ abhi.sphu.269ka/1089; śṛṅkhalā — gang gi phyir shes pa dang shes bya dag gi rang bzhin lu gu rgyud bzhin du sbrel pa/ de'i phyir gcig yod pa na gnyis pa yang yod par 'gyur te yasmājjñeyajñānayoḥ svabhāvau śṛṅkhalayeva baddhau, tasmādekasvabhāvasadbhāve dvitīyasya prāptisadbhāvaḥ ta.pa.181ka/824; gaṇḍura* — sems can ma rig pa'i sgrib pa dang ldan pa/ sred pa'i kun tu sbyor ba can/ sred pa'i lu gu rgyud kyis bcings pa/ 'khor zhing rgyug pa rnams kyi sngon gyi mtha' mi mngon no// avidyānīvaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ tṛṣṇāgaṇḍurabaddhānāṃ saṃsaratāṃ sandhāvatāṃ pūrvā koṭirna prajñāyate pra.pa.75ka/95;

{{#arraymap:lu gu rgyud

|; |@@@ | | }}