me'i phung po

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:11, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
me'i phung po
agniskandhaḥ — de'i phyogs bzhi nas me'i phung po ri rab tsam du che ba bus pa dang tasya caturdiśaṃ mahānagniskandhaḥ parvatamātrojjvalitaḥ ga.vyū.381ka/90; phye ma leb bshor ba'i me'i phung po pataṅgānāṃ bandhanāyāgniskandhaḥ śi.sa.49ka/46; arciskandhaḥ— me'i phung po bcu (gcig )rnams dangrgyun du sreg go// ekādaśabhirarciskandhaiḥ…nirantaraṃ dahyate śi.sa.47kha/45; agnipiṇḍaḥ — me'i phung po 'bar ba bzhin du sa dang nam mkha' la mi snang bar song ngo// jvalannivāgnipiṇḍa ākāśe'ntarhitaḥ kā.vyū.208kha/266.

{{#arraymap:me'i phung po

|; |@@@ | | }}