mgrin sngon

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:14, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mgrin sngon
# nīlakaṇṭhaḥ i. = rma bya mayūraḥ — tālaiḥ śiñjāvalayasubhagairnartitaḥ kāntayā me yāmadhyāste divasavigame nīlakaṇṭhaḥ suhṛdvaḥ me.dū.348ka/2.18; nā.nā.278kha/116 ii. = dbang phyug chen po śivaḥ a.ko.1.1.31
  1. nīlagrīvaḥ, vidyārājaḥ — abjakule ca vidyārājaḥ tadyathā bhagavān dvādaśabhujaḥ… nīlagrīvaḥ ma.mū.95kha/7; dra. mgrin pa sngon po/ mgrin pa sngon po can/

{{#arraymap:mgrin sngon

|; |@@@ | | }}