mnga' bdag

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:23, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mnga' bdag
# prabhuḥ — atha tebhyaḥ prabhū rājā prayacched dūṣyam ra.vi.105ka/57; vibhuḥ — yathā yūyaṃ mahātmāno mamāpi kuru tad vibho he.ta.17ka/54; īśvaraḥ — jñānodadhiṃ śuddhamahānubhāvaṃ dharmeśvaraṃ sarvavidaṃ munīśam la.vi.3ka/2; rāṭ — gsung gi mnga' bdag gi sgrub thabs vādirāṭsādhanam ka.ta. 3171; adhipatiḥ — dpal phyag rgya chen po'i thig le zhes bya ba rnal 'byor ma chen mo'i rgyud kyi rgyal po'i mnga' bdag śrīmahāmudrātilakanāmamahāyoginītantrarājādhipatiḥ ka.ta.420
  1. prabhuḥ, tathāgataparyāyaḥ ma.vyu.80
  2. = mnga' bdag nyid prabhutvam — etaddhi sarvacittaprakāreṣu diṅmātram nirantarakāraṇajñāne tu buddhānāṃ prabhutvam abhi.bhā.92kha/1222.

{{#arraymap:mnga' bdag

|; |@@@ | | }}