nyon mongs pa'i sgrib pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:40, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nyon mongs pa'i sgrib pa
= nyon sgrib pā. kleśāvaraṇam, āvaraṇabhedaḥ — tīvrakleśatā kleśāvaraṇam dvividho hi kleśaḥ—tīvraśca ya ābhīkṣṇikaḥ, tīkṣṇaśca yo'dhimātraḥ tatra yastīvraḥ sa āvaraṇam, yathā ṣaṇḍhādīnām abhi.bhā.216-3/722; kleśajñeyāvaraṇaprahāṇato hi sarvajñatvam ? tatra kleśā eva rāgādayo bhūtadarśanapratibandhā(dha)bhāvāt kleśāvaraṇamucyate ta.pa.294kha/1052; trimaṇḍalavikalpo yastajjñeyāvaraṇaṃ matam ? mātsaryādivipakṣo yastat kleśāvaraṇaṃ matam ra.vi.5.14; kleśāvṛtiḥ — svabhāvāpariniṣpattivyāpitvāgantukatvataḥ kleśajñeyāvṛtistasmānmeghavat samudāhṛtā ra.vi.2.6.

{{#arraymap:nyon mongs pa'i sgrib pa

|; |@@@ | | }}