sgra brnyan

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:39, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
sgra brnyan
pratiśrutiḥ — yaḥ śakravaddundubhivat payodavad… pratiśrutivyomamahīvad ra.vi.4.85; pratiśrut — pratiśrutpratidhvāne a.ko.1.6.26; pratiśrutkā — sarvadharmā hi niḥsattvāḥ… māyopamāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ a.sā.424ka/239; pratiśabdaḥ — yatra ca deśe mṛdaṅgādipratiśabdaśravaṇāt pravṛttasya tadarthādhigatirna bhavati, tatra visaṃvādādaprāmāṇyaṃ pratyeti ta.pa.249ka/972; pratiśabdakaḥ — kiṃ nu buddhapraṇītāḥ syuḥ… krīḍadbhirupadiṣṭāḥ syuḥ dūrasthapratiśabdakaiḥ ta.sa.118ka/1020; pratisvanaḥ — kurvan muhurgiriguhāḥ sapralāpāḥ pratisvanaiḥ a.ka.108.158.

{{#arraymap:sgra brnyan

|; |@@@ | | }}